Original

एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः ।तस्मिन्देशे प्रसुष्वाप पतितो यत्र भारत ॥ ४० ॥

Segmented

एताम् बुद्धिम् समास्थाय विश्वामित्रो महा-मुनिः तस्मिन् देशे प्रसुष्वाप पतितो यत्र भारत

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
समास्थाय समास्था pos=vi
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
प्रसुष्वाप प्रस्वप् pos=v,p=3,n=s,l=lit
पतितो पत् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s