Original

अविश्वस्तेषु सर्वेषु नित्यभीतेषु पार्थिव ।निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम् ॥ ४ ॥

Segmented

अविश्वस्तेषु सर्वेषु नित्य-भीतेषु पार्थिव निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम्

Analysis

Word Lemma Parse
अविश्वस्तेषु अविश्वस्त pos=a,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
नित्य नित्य pos=a,comp=y
भीतेषु भी pos=va,g=m,c=7,n=p,f=part
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
निकृत्या निकृति pos=n,g=f,c=3,n=s
हन्यमानेषु हन् pos=va,g=m,c=7,n=p,f=part
वञ्चयत्सु वञ्चय् pos=va,g=m,c=7,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s