Original

हीनादादेयमादौ स्यात्समानात्तदनन्तरम् ।असंभवादाददीत विशिष्टादपि धार्मिकात् ॥ ३८ ॥

Segmented

हीनाद् आदेयम् आदौ स्यात् समानात् तद्-अनन्तरम् असंभवाद् आददीत विशिष्टाद् अपि धार्मिकात्

Analysis

Word Lemma Parse
हीनाद् हीन pos=a,g=m,c=5,n=s
आदेयम् आदा pos=va,g=n,c=1,n=s,f=krtya
आदौ आदि pos=n,g=m,c=7,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
समानात् समान pos=a,g=m,c=5,n=s
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i
असंभवाद् असंभव pos=n,g=m,c=5,n=s
आददीत आदा pos=v,p=3,n=s,l=vidhilin
विशिष्टाद् विशिष् pos=va,g=m,c=5,n=s,f=part
अपि अपि pos=i
धार्मिकात् धार्मिक pos=a,g=m,c=5,n=s