Original

आपत्सु विहितं स्तेयं विशिष्टसमहीनतः ।परं परं भवेत्पूर्वमस्तेयमिति निश्चयः ॥ ३७ ॥

Segmented

आपत्सु विहितम् स्तेयम् विशिष्ट-सम-हीनात् परम् परम् भवेत् पूर्वम् अस्तेयम् इति निश्चयः

Analysis

Word Lemma Parse
आपत्सु आपद् pos=n,g=f,c=7,n=p
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
स्तेयम् स्तेय pos=n,g=n,c=1,n=s
विशिष्ट विशिष् pos=va,comp=y,f=part
सम सम pos=n,comp=y
हीनात् हा pos=va,g=m,c=5,n=s,f=part
परम् पर pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
अस्तेयम् अस्तेय pos=n,g=n,c=1,n=s
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s