Original

स चिन्तयामास तदा स्तेयं कार्यमितो मया ।न हीदानीमुपायोऽन्यो विद्यते प्राणधारणे ॥ ३६ ॥

Segmented

स चिन्तयामास तदा स्तेयम् कार्यम् इतो मया न हि इदानीम् उपायो ऽन्यो विद्यते प्राण-धारणे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
स्तेयम् स्तेय pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इतो इतस् pos=i
मया मद् pos=n,g=,c=3,n=s
pos=i
हि हि pos=i
इदानीम् इदानीम् pos=i
उपायो उपाय pos=n,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
प्राण प्राण pos=n,comp=y
धारणे धारण pos=n,g=n,c=7,n=s