Original

स ददर्श श्वमांसस्य कुतन्तीं विततां मुनिः ।चण्डालस्य गृहे राजन्सद्यः शस्त्रहतस्य च ॥ ३५ ॥

Segmented

स ददर्श श्व-मांसस्य कु तन्तीम् वितताम् मुनिः चण्डालस्य गृहे राजन् सद्यः शस्त्र-हतस्य च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
श्व श्वन् pos=n,comp=y
मांसस्य मांस pos=n,g=n,c=6,n=s
कु कु pos=i
तन्तीम् तन्ती pos=n,g=f,c=2,n=s
वितताम् वितन् pos=va,g=f,c=2,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s
चण्डालस्य चण्डाल pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सद्यः सद्यस् pos=i
शस्त्र शस्त्र pos=n,comp=y
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
pos=i