Original

चिन्तयामास स मुनिः किं नु मे सुकृतं भवेत् ।कथं वृथा न मृत्युः स्यादिति पार्थिवसत्तम ॥ ३४ ॥

Segmented

चिन्तयामास स मुनिः किम् नु मे सु कृतम् भवेत् कथम् वृथा न मृत्युः स्याद् इति पार्थिव-सत्तम

Analysis

Word Lemma Parse
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
मे मद् pos=n,g=,c=6,n=s
सु सु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
वृथा वृथा pos=i
pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
पार्थिव पार्थिव pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s