Original

अहो कृच्छ्रं मया प्राप्तमिति निश्चित्य कौशिकः ।पपात भूमौ दौर्बल्यात्तस्मिंश्चण्डालपक्कणे ॥ ३३ ॥

Segmented

अहो कृच्छ्रम् मया प्राप्तम् इति निश्चित्य कौशिकः पपात भूमौ दौर्बल्यात् तस्मिन् चण्डाल-पक्कणे

Analysis

Word Lemma Parse
अहो अहो pos=i
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
निश्चित्य निश्चि pos=vi
कौशिकः कौशिक pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
भूमौ भूमि pos=n,g=f,c=7,n=s
दौर्बल्यात् दौर्बल्य pos=n,g=n,c=5,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
चण्डाल चण्डाल pos=n,comp=y
पक्कणे पक्कण pos=n,g=m,c=7,n=s