Original

उलूकपक्षध्वजिभिर्देवतायतनैर्वृतम् ।लोहघण्टापरिष्कारं श्वयूथपरिवारितम् ॥ ३० ॥

Segmented

उलूक-पक्ष-ध्वजिन् देवतायतनैः वृतम् लोह-घण्टा-परिष्कारम् श्व-यूथ-परिवारितम्

Analysis

Word Lemma Parse
उलूक उलूक pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
ध्वजिन् ध्वजिन् pos=a,g=n,c=3,n=p
देवतायतनैः देवतायतन pos=n,g=n,c=3,n=p
वृतम् वृ pos=va,g=n,c=1,n=s,f=part
लोह लोह pos=n,comp=y
घण्टा घण्टा pos=n,comp=y
परिष्कारम् परिष्कार pos=n,g=n,c=1,n=s
श्व श्वन् pos=n,comp=y
यूथ यूथ pos=n,comp=y
परिवारितम् परिवारय् pos=va,g=n,c=1,n=s,f=part