Original

तस्मिन्प्रतिभये काले क्षीणे धर्मे युधिष्ठिर ।बभ्रमुः क्षुधिता मर्त्याः खादन्तः स्म परस्परम् ॥ २४ ॥

Segmented

तस्मिन् प्रतिभये काले क्षीणे धर्मे युधिष्ठिर बभ्रमुः क्षुधिता मर्त्याः खादन्तः स्म परस्परम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रतिभये प्रतिभय pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
क्षीणे क्षि pos=va,g=m,c=7,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
बभ्रमुः भ्रम् pos=v,p=3,n=p,l=lit
क्षुधिता क्षुध् pos=va,g=m,c=1,n=p,f=part
मर्त्याः मर्त्य pos=n,g=m,c=1,n=p
खादन्तः खाद् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s