Original

क्वचिच्चोरैः क्वचिच्छस्त्रैः क्वचिद्राजभिरातुरैः ।परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना ॥ २१ ॥

Segmented

क्वचिद् चोरैः क्वचिद् शस्त्रैः क्वचिद् राजभिः आतुरैः परस्पर-भयात् च एव शून्य-भूयिष्ठ-निर्जना

Analysis

Word Lemma Parse
क्वचिद् क्वचिद् pos=i
चोरैः चोर pos=n,g=m,c=3,n=p
क्वचिद् क्वचिद् pos=i
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
क्वचिद् क्वचिद् pos=i
राजभिः राजन् pos=n,g=m,c=3,n=p
आतुरैः आतुर pos=a,g=m,c=3,n=p
परस्पर परस्पर pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
शून्य शून्य pos=a,comp=y
भूयिष्ठ भूयिष्ठ pos=a,comp=y
निर्जना निर्जन pos=a,g=f,c=1,n=s