Original

मर्यादासु प्रभिन्नासु क्षुभिते धर्मनिश्चये ।राजभिः पीडिते लोके चोरैर्वापि विशां पते ॥ २ ॥

Segmented

मर्यादासु प्रभिन्नासु क्षुभिते धर्म-निश्चये राजभिः पीडिते लोके चोरैः वा अपि विशाम् पते

Analysis

Word Lemma Parse
मर्यादासु मर्यादा pos=n,g=f,c=7,n=p
प्रभिन्नासु प्रभिद् pos=va,g=f,c=7,n=p,f=part
क्षुभिते क्षुभ् pos=va,g=m,c=7,n=s,f=part
धर्म धर्म pos=n,comp=y
निश्चये निश्चय pos=n,g=m,c=7,n=s
राजभिः राजन् pos=n,g=m,c=3,n=p
पीडिते पीडय् pos=va,g=m,c=7,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
चोरैः चोर pos=n,g=m,c=3,n=p
वा वा pos=i
अपि अपि pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s