Original

सरांसि सरितश्चैव कूपाः प्रस्रवणानि च ।हतत्विट्कान्यलक्ष्यन्त निसर्गाद्दैवकारितात् ॥ १७ ॥

Segmented

सरांसि सरितः च एव कूपाः प्रस्रवणानि च हतत्विट्कान्य् अलक्ष्यन्त निसर्गाद् दैव-कारितात्

Analysis

Word Lemma Parse
सरांसि सरस् pos=n,g=n,c=1,n=p
सरितः सरित् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
कूपाः कूप pos=n,g=m,c=1,n=p
प्रस्रवणानि प्रस्रवण pos=n,g=n,c=1,n=p
pos=i
हतत्विट्कान्य् हतत्विट्क pos=a,g=n,c=1,n=p
अलक्ष्यन्त लक्षय् pos=v,p=3,n=p,l=lan
निसर्गाद् निसर्ग pos=n,g=m,c=5,n=s
दैव दैव pos=n,comp=y
कारितात् कारय् pos=va,g=m,c=5,n=s,f=part