Original

नावश्यायोऽपि रात्र्यन्ते कुत एवाभ्रराजयः ।नद्यः संक्षिप्ततोयौघाः क्वचिदन्तर्गताभवन् ॥ १६ ॥

Segmented

न अवश्यायः ऽपि रात्रि-अन्ते कुत एव अभ्र-राजयः नद्यः संक्षिप्त-तोय-ओघ क्वचिद् अन्तर्गताः अभवन्

Analysis

Word Lemma Parse
pos=i
अवश्यायः अवश्याय pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
रात्रि रात्रि pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
कुत कुतस् pos=i
एव एव pos=i
अभ्र अभ्र pos=n,comp=y
राजयः राजि pos=n,g=f,c=1,n=p
नद्यः नदी pos=n,g=f,c=1,n=p
संक्षिप्त संक्षिप् pos=va,comp=y,f=part
तोय तोय pos=n,comp=y
ओघ ओघ pos=n,g=f,c=1,n=p
क्वचिद् क्वचिद् pos=i
अन्तर्गताः अन्तर्गम् pos=va,g=f,c=1,n=p,f=part
अभवन् भू pos=v,p=3,n=p,l=lan