Original

तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके ।विज्ञानबलमास्थाय जीवितव्यं तदा भवेत् ॥ ११ ॥

Segmented

तस्मिन् तु अभ्यागते काले प्रजानाम् दोष-कारके विज्ञान-बलम् आस्थाय जीवितव्यम् तदा भवेत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
अभ्यागते अभ्यागम् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
दोष दोष pos=n,comp=y
कारके कारक pos=a,g=m,c=7,n=s
विज्ञान विज्ञान pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
जीवितव्यम् जीव् pos=va,g=n,c=1,n=s,f=krtya
तदा तदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin