Original

कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ ।राजमूलानि सर्वाणि मम नास्त्यत्र संशयः ॥ १० ॥

Segmented

कृतम् त्रेता द्वापरः च कलिः च भरत-ऋषभ राज-मूलानि सर्वाणि मम न अस्ति अत्र संशयः

Analysis

Word Lemma Parse
कृतम् कृत pos=n,g=n,c=1,n=s
त्रेता त्रेता pos=n,g=f,c=1,n=s
द्वापरः द्वापर pos=n,g=m,c=1,n=s
pos=i
कलिः कलि pos=n,g=m,c=1,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
मूलानि मूल pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s