Original

एवमेव प्रशंसन्ति पण्डितास्तत्त्वदर्शिनः ।तस्माच्चतुष्टये तस्मिन्प्रधानो दण्ड उच्यते ॥ ९ ॥

Segmented

एवम् एव प्रशंसन्ति पण्डिताः तत्त्व-दर्शिनः तस्मात् चतुष्टये तस्मिन् प्रधानो दण्ड उच्यते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p
तत्त्व तत्त्व pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
चतुष्टये चतुष्टय pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
प्रधानो प्रधान pos=a,g=m,c=1,n=s
दण्ड दण्ड pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat