Original

नित्यमुद्यतदण्डस्य भृशमुद्विजते जनः ।तस्मात्सर्वाणि भूतानि दण्डेनैव प्ररोधयेत् ॥ ८ ॥

Segmented

नित्यम् उद्यत-दण्डस्य भृशम् उद्विजते जनः तस्मात् सर्वाणि भूतानि दण्डेन एव प्ररोधयेत्

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
उद्यत उद्यम् pos=va,comp=y,f=part
दण्डस्य दण्ड pos=n,g=m,c=6,n=s
भृशम् भृशम् pos=i
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
भूतानि भूत pos=n,g=n,c=2,n=p
दण्डेन दण्ड pos=n,g=m,c=3,n=s
एव एव pos=i
प्ररोधयेत् प्ररोधय् pos=v,p=3,n=s,l=vidhilin