Original

यथावदुक्तं वचनं हितं तदा निशम्य विप्रेण सुवीरराष्ट्रियः ।तथाकरोद्वाक्यमदीनचेतनः श्रियं च दीप्तां बुभुजे सबान्धवः ॥ ७० ॥

Segmented

यथावद् उक्तम् वचनम् हितम् तदा निशम्य विप्रेण सुवीर-राष्ट्रियः तथा अकरोत् वाक्यम् अदीन-चेतनः श्रियम् च दीप्ताम् बुभुजे स बान्धवः

Analysis

Word Lemma Parse
यथावद् यथावत् pos=i
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
वचनम् वचन pos=n,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
तदा तदा pos=i
निशम्य निशामय् pos=vi
विप्रेण विप्र pos=n,g=m,c=3,n=s
सुवीर सुवीर pos=n,comp=y
राष्ट्रियः राष्ट्रिय pos=n,g=m,c=1,n=s
तथा तथा pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अदीन अदीन pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
बुभुजे भुज् pos=v,p=3,n=s,l=lit
pos=i
बान्धवः बान्धव pos=n,g=m,c=1,n=s