Original

नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः ॥ ७ ॥

Segmented

नित्यम् उद्यत-दण्डः स्यात् नित्यम् विवृत-पौरुषः अछिद्रः छिद्र-दर्शी च परेषाम् विवर-अनुगः

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
उद्यत उद्यम् pos=va,comp=y,f=part
दण्डः दण्ड pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
विवृत विवृ pos=va,comp=y,f=part
पौरुषः पौरुष pos=n,g=m,c=1,n=s
अछिद्रः अच्छिद्र pos=a,g=m,c=1,n=s
छिद्र छिद्र pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
pos=i
परेषाम् पर pos=n,g=m,c=6,n=p
विवर विवर pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s