Original

इतीदमुक्तं वृजिनाभिसंहितं न चैतदेवं पुरुषः समाचरेत् ।परप्रयुक्तं तु कथं निशामयेदतो मयोक्तं भवतो हितार्थिना ॥ ६९ ॥

Segmented

इति इदम् उक्तम् वृजिन-अभिसंहितम् न च एतत् एवम् पुरुषः समाचरेत् पर-प्रयुक्तम् तु कथम् निशामयेद् अतो मया उक्तम् भवतो हित-अर्थिना

Analysis

Word Lemma Parse
इति इति pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
वृजिन वृजिन pos=n,comp=y
अभिसंहितम् अभिसंधा pos=va,g=n,c=1,n=s,f=part
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin
पर पर pos=n,comp=y
प्रयुक्तम् प्रयुज् pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
कथम् कथम् pos=i
निशामयेद् निशामय् pos=v,p=3,n=s,l=vidhilin
अतो अतस् pos=i
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
भवतो भवत् pos=a,g=m,c=6,n=s
हित हित pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s