Original

न तत्तरेद्यस्य न पारमुत्तरेन्न तद्धरेद्यत्पुनराहरेत्परः ।न तत्खनेद्यस्य न मूलमुत्खनेन्न तं हन्याद्यस्य शिरो न पातयेत् ॥ ६८ ॥

Segmented

न तत् तरेद् यस्य न पारम् उत्तरेन् न तत् हरेत् यत् पुनः आहरेत् परः न तत् खनेद् यस्य न मूलम् उत्खनेन् न तम् हन्याद् यस्य शिरो न पातयेत्

Analysis

Word Lemma Parse
pos=i
तत् तद् pos=n,g=n,c=2,n=s
तरेद् तृ pos=v,p=3,n=s,l=vidhilin
यस्य यद् pos=n,g=n,c=6,n=s
pos=i
पारम् पार pos=n,g=n,c=1,n=s
उत्तरेन् उत्तृ pos=v,p=3,n=s,l=vidhilin
pos=i
तत् तद् pos=n,g=n,c=2,n=s
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
आहरेत् आहृ pos=v,p=3,n=s,l=vidhilin
परः पर pos=n,g=m,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
खनेद् खन् pos=v,p=3,n=s,l=vidhilin
यस्य यद् pos=n,g=n,c=6,n=s
pos=i
मूलम् मूल pos=n,g=n,c=1,n=s
उत्खनेन् उत्खन् pos=v,p=3,n=s,l=vidhilin
pos=i
तम् तद् pos=n,g=m,c=2,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
यस्य यद् pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
pos=i
पातयेत् पातय् pos=v,p=3,n=s,l=vidhilin