Original

पण्डितेन विरुद्धः सन्दूरेऽस्मीति न विश्वसेत् ।दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ ६७ ॥

Segmented

पण्डितेन विरुद्धः सन् दूरे अस्मि इति न विश्वसेत् दीर्घौ बुद्धिमतो बाहू याभ्याम् हिंसति हिंसितः

Analysis

Word Lemma Parse
पण्डितेन पण्डित pos=n,g=m,c=3,n=s
विरुद्धः विरुध् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
दूरे दूर pos=a,g=n,c=7,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
विश्वसेत् विश्वस् pos=v,p=3,n=s,l=vidhilin
दीर्घौ दीर्घ pos=a,g=m,c=1,n=d
बुद्धिमतो बुद्धिमत् pos=a,g=m,c=6,n=s
बाहू बाहु pos=n,g=m,c=1,n=d
याभ्याम् यद् pos=n,g=m,c=3,n=d
हिंसति हिंस् pos=v,p=3,n=s,l=lat
हिंसितः हिंस् pos=va,g=m,c=1,n=s,f=part