Original

काले मृदुर्यो भवति काले भवति दारुणः ।स साधयति कृत्यानि शत्रूंश्चैवाधितिष्ठति ॥ ६६ ॥

Segmented

काले मृदुः यो भवति काले भवति दारुणः स साधयति कृत्यानि शत्रून् च एव अधितिष्ठति

Analysis

Word Lemma Parse
काले काल pos=n,g=m,c=7,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
काले काल pos=n,g=m,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
दारुणः दारुण pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
साधयति साधय् pos=v,p=3,n=s,l=lat
कृत्यानि कृत्य pos=n,g=n,c=2,n=p
शत्रून् शत्रु pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अधितिष्ठति अधिष्ठा pos=v,p=3,n=s,l=lat