Original

मृदुना सुमृदुं हन्ति मृदुना हन्ति दारुणम् ।नासाध्यं मृदुना किंचित्तस्मात्तीक्ष्णतरं मृदु ॥ ६५ ॥

Segmented

मृदुना सु मृदुम् हन्ति मृदुना हन्ति दारुणम् न असाध्यम् मृदुना किंचित् तस्मात् तीक्ष्णतरम् मृदु

Analysis

Word Lemma Parse
मृदुना मृदु pos=a,g=m,c=3,n=s
सु सु pos=i
मृदुम् मृदु pos=a,g=m,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
मृदुना मृदु pos=a,g=m,c=3,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
दारुणम् दारुण pos=a,g=m,c=2,n=s
pos=i
असाध्यम् असाध्य pos=a,g=n,c=1,n=s
मृदुना मृदु pos=a,g=m,c=3,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
तस्मात् तस्मात् pos=i
तीक्ष्णतरम् तीक्ष्णतर pos=a,g=n,c=1,n=s
मृदु मृदु pos=a,g=n,c=1,n=s