Original

मृदुरित्यवमन्यन्ते तीक्ष्ण इत्युद्विजन्ति च ।तीक्ष्णकाले च तीक्ष्णः स्यान्मृदुकाले मृदुर्भवेत् ॥ ६४ ॥

Segmented

मृदुः इति अवमन्यन्ते तीक्ष्ण इति उद्विजन्ति च तीक्ष्ण-काले च तीक्ष्णः स्यात् मृदु-काले मृदुः भवेत्

Analysis

Word Lemma Parse
मृदुः मृदु pos=a,g=m,c=1,n=s
इति इति pos=i
अवमन्यन्ते अवमन् pos=v,p=3,n=p,l=lat
तीक्ष्ण तीक्ष्ण pos=a,g=m,c=1,n=s
इति इति pos=i
उद्विजन्ति उद्विज् pos=v,p=3,n=p,l=lat
pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
काले काल pos=n,g=m,c=7,n=s
pos=i
तीक्ष्णः तीक्ष्ण pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मृदु मृदु pos=a,comp=y
काले काल pos=n,g=m,c=7,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin