Original

गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः ।अनुद्विग्नः काकशङ्की भुजंगचरितं चरेत् ॥ ६२ ॥

Segmented

गृध्र-दृष्टिः बक-आलीनः श्व-चेष्टः सिंह-विक्रमः अनुद्विग्नः काक-शङ्की भुजङ्ग-चरितम् चरेत्

Analysis

Word Lemma Parse
गृध्र गृध्र pos=n,comp=y
दृष्टिः दृष्टि pos=n,g=m,c=1,n=s
बक बक pos=n,comp=y
आलीनः आली pos=va,g=m,c=1,n=s,f=part
श्व श्वन् pos=n,comp=y
चेष्टः चेष्टा pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
अनुद्विग्नः अनुद्विग्न pos=a,g=m,c=1,n=s
काक काक pos=n,comp=y
शङ्की शङ्किन् pos=a,g=m,c=1,n=s
भुजङ्ग भुजंग pos=n,comp=y
चरितम् चरित pos=n,g=n,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin