Original

तस्मै विनिश्चयार्थं स परिपृष्टार्थनिश्चयः ।उवाच ब्राह्मणो वाक्यमिदं हेतुमदुत्तरम् ॥ ६ ॥

Segmented

तस्मै विनिश्चय-अर्थम् स परिप्रच्छ्-अर्थ-निश्चयः उवाच ब्राह्मणो वाक्यम् इदम् हेतुमद् उत्तरम्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
विनिश्चय विनिश्चय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
परिप्रच्छ् परिप्रच्छ् pos=va,comp=y,f=part
अर्थ अर्थ pos=n,comp=y
निश्चयः निश्चय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
हेतुमद् हेतुमत् pos=a,g=n,c=2,n=s
उत्तरम् उत्तर pos=a,g=n,c=2,n=s