Original

वर्धमानमृणं तिष्ठत्परिभूताश्च शत्रवः ।आवहन्त्यनयं तीव्रं व्याधयश्चाप्युपेक्षिताः ॥ ५९ ॥

Segmented

वर्धमानम् ऋणम् तिष्ठत् परिभूताः च शत्रवः आवहन्ति अनयम् तीव्रम् व्याधयः च अपि उपेक्षिताः

Analysis

Word Lemma Parse
वर्धमानम् वृध् pos=va,g=n,c=1,n=s,f=part
ऋणम् ऋण pos=n,g=n,c=1,n=s
तिष्ठत् स्था pos=va,g=n,c=1,n=s,f=part
परिभूताः परिभू pos=va,g=m,c=1,n=p,f=part
pos=i
शत्रवः शत्रु pos=n,g=m,c=1,n=p
आवहन्ति आवह् pos=v,p=3,n=p,l=lat
अनयम् अनय pos=n,g=m,c=2,n=s
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
व्याधयः व्याधि pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
उपेक्षिताः उपेक्ष् pos=va,g=m,c=1,n=p,f=part