Original

न शुष्कवैरं कुर्वीत न बाहुभ्यां नदीं तरेत् ।अपार्थकमनायुष्यं गोविषाणस्य भक्षणम् ।दन्ताश्च परिघृष्यन्ते रसश्चापि न लभ्यते ॥ ५६ ॥

Segmented

न शुष्क-वैरम् कुर्वीत न बाहुभ्याम् नदीम् तरेत् अपार्थकम् अनायुष्यम् गो विषाणस्य भक्षणम् दन्ताः च परिघृष्यन्ते रसः च अपि न लभ्यते

Analysis

Word Lemma Parse
pos=i
शुष्क शुष्क pos=a,comp=y
वैरम् वैर pos=n,g=n,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
pos=i
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
नदीम् नदी pos=n,g=f,c=2,n=s
तरेत् तृ pos=v,p=3,n=s,l=vidhilin
अपार्थकम् अपार्थक pos=a,g=n,c=1,n=s
अनायुष्यम् अनायुष्य pos=a,g=n,c=1,n=s
गो गो pos=i
विषाणस्य विषाण pos=n,g=n,c=6,n=s
भक्षणम् भक्षण pos=n,g=n,c=1,n=s
दन्ताः दन्त pos=n,g=m,c=1,n=p
pos=i
परिघृष्यन्ते परिघृष् pos=v,p=3,n=p,l=lat
रसः रस pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
pos=i
लभ्यते लभ् pos=v,p=3,n=s,l=lat