Original

प्रहरिष्यन्प्रियं ब्रूयात्प्रहृत्यापि प्रियोत्तरम् ।अपि चास्य शिरश्छित्त्वा रुद्याच्छोचेदथापि वा ॥ ५४ ॥

Segmented

प्रहरिष्यन् प्रियम् ब्रूयात् प्रहृत्य अपि प्रिय-उत्तरम् अपि च अस्य शिरः छित्त्वा रुद्यात् शोचेत् अथ अपि वा

Analysis

Word Lemma Parse
प्रहरिष्यन् प्रहृ pos=va,g=m,c=1,n=s,f=part
प्रियम् प्रिय pos=a,g=n,c=2,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
प्रहृत्य प्रहृ pos=vi
अपि अपि pos=i
प्रिय प्रिय pos=a,comp=y
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
अपि अपि pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
रुद्यात् रुद् pos=v,p=3,n=s,l=vidhilin
शोचेत् शुच् pos=v,p=3,n=s,l=vidhilin
अथ अथ pos=i
अपि अपि pos=i
वा वा pos=i