Original

अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते ।वर्धितं पालयेत्केन पालितं प्रणयेत्कथम् ॥ ५ ॥

Segmented

अलब्धस्य कथम् लिप्सा लब्धम् केन विवर्धते वर्धितम् पालयेत् केन पालितम् प्रणयेत् कथम्

Analysis

Word Lemma Parse
अलब्धस्य अलब्ध pos=a,g=n,c=6,n=s
कथम् कथम् pos=i
लिप्सा लिप्सा pos=n,g=f,c=1,n=s
लब्धम् लभ् pos=va,g=n,c=1,n=s,f=part
केन केन pos=i
विवर्धते विवृध् pos=v,p=3,n=s,l=lat
वर्धितम् वर्धय् pos=va,g=n,c=2,n=s,f=part
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin
केन केन pos=i
पालितम् पालय् pos=va,g=n,c=2,n=s,f=part
प्रणयेत् प्रणी pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i