Original

पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत् ।अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिवर्धनाः ॥ ४७ ॥

Segmented

पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत् अर्थस्य विघ्नम् कुर्वाणा हन्तव्या भूति-वर्धनाः

Analysis

Word Lemma Parse
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
कुर्वाणा कृ pos=va,g=m,c=1,n=p,f=part
हन्तव्या हन् pos=va,g=m,c=1,n=p,f=krtya
भूति भूति pos=n,comp=y
वर्धनाः वर्धन pos=a,g=m,c=1,n=p