Original

अवधानेन मौनेन काषायेण जटाजिनैः ।विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः ॥ ४६ ॥

Segmented

अवधानेन मौनेन काषायेण जटा-अजिनैः विश्वासयित्वा द्वेष्टारम् अवलुम्पेद् यथा वृकः

Analysis

Word Lemma Parse
अवधानेन अवधान pos=n,g=n,c=3,n=s
मौनेन मौन pos=n,g=n,c=3,n=s
काषायेण काषाय pos=n,g=n,c=3,n=s
जटा जटा pos=n,comp=y
अजिनैः अजिन pos=n,g=n,c=3,n=p
विश्वासयित्वा विश्वासय् pos=vi
द्वेष्टारम् द्वेष्टृ pos=a,g=m,c=2,n=s
अवलुम्पेद् अवलुप् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
वृकः वृक pos=n,g=m,c=1,n=s