Original

अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात् ।भयं हि शङ्किताज्जातं समूलमपि कृन्तति ॥ ४५ ॥

Segmented

अशङ्क्यम् अपि शङ्केत नित्यम् शङ्केत शङ्कितात् भयम् हि शङ्कितात् जातम् स मूलम् अपि कृन्तति

Analysis

Word Lemma Parse
अशङ्क्यम् अशङ्क्य pos=a,g=n,c=2,n=s
अपि अपि pos=i
शङ्केत शङ्क् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
शङ्केत शङ्क् pos=v,p=3,n=s,l=vidhilin
शङ्कितात् शङ्क् pos=va,g=m,c=5,n=s,f=part
भयम् भय pos=n,g=n,c=1,n=s
हि हि pos=i
शङ्कितात् शङ्क् pos=va,g=m,c=5,n=s,f=part
जातम् जन् pos=va,g=n,c=1,n=s,f=part
pos=i
मूलम् मूल pos=n,g=m,c=2,n=s
अपि अपि pos=i
कृन्तति कृत् pos=v,p=3,n=s,l=lat