Original

विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना ।अथास्य प्रहरेत्काले किंचिद्विचलिते पदे ॥ ४४ ॥

Segmented

विश्वासयित्वा तु परम् तत्त्व-भूतेन हेतुना अथ अस्य प्रहरेत् काले किंचिद् विचलिते पदे

Analysis

Word Lemma Parse
विश्वासयित्वा विश्वासय् pos=vi
तु तु pos=i
परम् पर pos=n,g=m,c=2,n=s
तत्त्व तत्त्व pos=n,comp=y
भूतेन भू pos=va,g=m,c=3,n=s,f=part
हेतुना हेतु pos=n,g=m,c=3,n=s
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रहरेत् प्रहृ pos=v,p=3,n=s,l=vidhilin
काले काल pos=n,g=m,c=7,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
विचलिते विचल् pos=va,g=n,c=7,n=s,f=part
पदे पद pos=n,g=n,c=7,n=s