Original

धर्माभिचारिणः पापाश्चारा लोकस्य कण्टकाः ।समागच्छन्ति तान्बुद्ध्वा नियच्छेच्छमयेदपि ॥ ४२ ॥

Segmented

धर्म-अभिचारिणः पापाः चाराः लोकस्य कण्टकाः समागच्छन्ति तान् बुद्ध्वा नियच्छेत् शमयेत् अपि

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अभिचारिणः अभिचारिन् pos=a,g=m,c=1,n=p
पापाः पाप pos=a,g=m,c=1,n=p
चाराः चार pos=n,g=m,c=1,n=p
लोकस्य लोक pos=n,g=m,c=6,n=s
कण्टकाः कण्टक pos=n,g=m,c=1,n=p
समागच्छन्ति समागम् pos=v,p=3,n=p,l=lat
तान् तद् pos=n,g=m,c=2,n=p
बुद्ध्वा बुध् pos=vi
नियच्छेत् नियम् pos=v,p=3,n=s,l=vidhilin
शमयेत् शमय् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i