Original

उद्यानेषु विहारेषु प्रपास्वावसथेषु च ।पानागारेषु वेशेषु तीर्थेषु च सभासु च ॥ ४१ ॥

Segmented

उद्यानेषु विहारेषु प्रपासु आवसथेषु च पान-आगारेषु वेशेषु तीर्थेषु च सभासु च

Analysis

Word Lemma Parse
उद्यानेषु उद्यान pos=n,g=n,c=7,n=p
विहारेषु विहार pos=n,g=m,c=7,n=p
प्रपासु प्रपा pos=n,g=f,c=7,n=p
आवसथेषु आवसथ pos=n,g=m,c=7,n=p
pos=i
पान पान pos=n,comp=y
आगारेषु आगार pos=n,g=n,c=7,n=p
वेशेषु वेश pos=n,g=m,c=7,n=p
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
pos=i
सभासु सभा pos=n,g=f,c=7,n=p
pos=i