Original

ये सपत्नाः सपत्नानां सर्वांस्तानपवत्सयेत् ।आत्मनश्चापि बोद्धव्याश्चाराः प्रणिहिताः परैः ॥ ३९ ॥

Segmented

ये सपत्नाः सपत्नानाम् सर्वान् तान् आत्मनः च अपि बोद्धव्याः चाराः प्रणिहिताः परैः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
सपत्नाः सपत्न pos=n,g=m,c=1,n=p
सपत्नानाम् सपत्न pos=n,g=m,c=6,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
बोद्धव्याः बुध् pos=va,g=m,c=1,n=p,f=krtya
चाराः चार pos=n,g=m,c=1,n=p
प्रणिहिताः प्रणिधा pos=va,g=m,c=1,n=p,f=part
परैः पर pos=n,g=m,c=3,n=p