Original

कर्मणा येन तेनेह मृदुना दारुणेन वा ।उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥ ३८ ॥

Segmented

कर्मणा येन तेन इह मृदुना दारुणेन वा उद्धरेद् दीनम् आत्मानम् समर्थो धर्मम् आचरेत्

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
येन यद् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
इह इह pos=i
मृदुना मृदु pos=a,g=n,c=3,n=s
दारुणेन दारुण pos=a,g=n,c=3,n=s
वा वा pos=i
उद्धरेद् उद्धृ pos=v,p=3,n=s,l=vidhilin
दीनम् दीन pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
समर्थो समर्थ pos=a,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin