Original

योऽरिणा सह संधाय सुखं स्वपिति विश्वसन् ।स वृक्षाग्रप्रसुप्तो वा पतितः प्रतिबुध्यते ॥ ३७ ॥

Segmented

यो ऽरिणा सह संधाय सुखम् स्वपिति विश्वसन् स वृक्ष-अग्र-प्रसुप्तः वा पतितः प्रतिबुध्यते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽरिणा अरि pos=n,g=m,c=3,n=s
सह सह pos=i
संधाय संधा pos=vi
सुखम् सुखम् pos=i
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
विश्वसन् विश्वस् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वृक्ष वृक्ष pos=n,comp=y
अग्र अग्र pos=n,comp=y
प्रसुप्तः प्रस्वप् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
पतितः पत् pos=va,g=m,c=1,n=s,f=part
प्रतिबुध्यते प्रतिबुध् pos=v,p=3,n=s,l=lat