Original

प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् ।अनागतसुखाशा च नैष बुद्धिमतां नयः ॥ ३६ ॥

Segmented

प्रत्युपस्थित-कालस्य सुखस्य परिवर्जनम् अनागत-सुख-आशा च न एष बुद्धिमताम् नयः

Analysis

Word Lemma Parse
प्रत्युपस्थित प्रत्युपस्था pos=va,comp=y,f=part
कालस्य काल pos=n,g=n,c=6,n=s
सुखस्य सुख pos=n,g=n,c=6,n=s
परिवर्जनम् परिवर्जन pos=n,g=n,c=1,n=s
अनागत अनागत pos=a,comp=y
सुख सुख pos=n,comp=y
आशा आशा pos=n,g=f,c=1,n=s
pos=i
pos=i
एष एतद् pos=n,g=m,c=1,n=s
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
नयः नय pos=n,g=m,c=1,n=s