Original

अनागतं विजानीयाद्यच्छेद्भयमुपस्थितम् ।पुनर्वृद्धिक्षयात्किंचिदभिवृत्तं निशामयेत् ॥ ३५ ॥

Segmented

अनागतम् विजानीयाद् यच्छेद् भयम् उपस्थितम् पुनः वृद्धि-क्षयतः किंचिद् अभिवृत्तम् निशामयेत्

Analysis

Word Lemma Parse
अनागतम् अनागत pos=a,g=n,c=2,n=s
विजानीयाद् विज्ञा pos=v,p=3,n=s,l=vidhilin
यच्छेद् यम् pos=v,p=3,n=s,l=vidhilin
भयम् भय pos=n,g=n,c=2,n=s
उपस्थितम् उपस्था pos=va,g=n,c=2,n=s,f=part
पुनः पुनर् pos=i
वृद्धि वृद्धि pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अभिवृत्तम् अभिवृत् pos=va,g=n,c=2,n=s,f=part
निशामयेत् निशामय् pos=v,p=3,n=s,l=vidhilin