Original

न संशयमनारुह्य नरो भद्राणि पश्यति ।संशयं पुनरारुह्य यदि जीवति पश्यति ॥ ३४ ॥

Segmented

न संशयम् अनारुह्य नरो भद्राणि पश्यति संशयम् पुनः आरुह्य यदि जीवति पश्यति

Analysis

Word Lemma Parse
pos=i
संशयम् संशय pos=n,g=m,c=2,n=s
अनारुह्य अनारुह्य pos=i
नरो नर pos=n,g=m,c=1,n=s
भद्राणि भद्र pos=n,g=n,c=2,n=p
पश्यति दृश् pos=v,p=3,n=s,l=lat
संशयम् संशय pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
आरुह्य आरुह् pos=vi
यदि यदि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
पश्यति दृश् pos=v,p=3,n=s,l=lat