Original

भीतवत्संविधातव्यं यावद्भयमनागतम् ।आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥ ३३ ॥

Segmented

भीत-वत् संविधातव्यम् यावद् भयम् अनागतम् आगतम् तु भयम् दृष्ट्वा प्रहर्तव्यम् अभीत-वत्

Analysis

Word Lemma Parse
भीत भी pos=va,comp=y,f=part
वत् वत् pos=i
संविधातव्यम् संविधा pos=va,g=n,c=1,n=s,f=krtya
यावद् यावत् pos=i
भयम् भय pos=n,g=n,c=1,n=s
अनागतम् अनागत pos=a,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
भयम् भय pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रहर्तव्यम् प्रहृ pos=va,g=n,c=1,n=s,f=krtya
अभीत अभीत pos=a,comp=y
वत् वत् pos=i