Original

सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः ।आमः स्यात्पक्वसंकाशो न च शीर्येत कस्यचित् ॥ ३१ ॥

Segmented

सु पुष्पितः स्याद् अफलः फलवान् स्याद् दुरारुहः आमः स्यात् पक्व-संकाशः न च शीर्येत कस्यचित्

Analysis

Word Lemma Parse
सु सु pos=i
पुष्पितः पुष्पित pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अफलः अफल pos=a,g=m,c=1,n=s
फलवान् फलवत् pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
दुरारुहः दुरारुह pos=a,g=m,c=1,n=s
आमः आम pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पक्व पक्व pos=a,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
pos=i
pos=i
शीर्येत शृ pos=v,p=3,n=s,l=vidhilin
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s