Original

दण्डेनोपनतं शत्रुं यो राजा न नियच्छति ।स मृत्युमुपगूह्यास्ते गर्भमश्वतरी यथा ॥ ३० ॥

Segmented

दण्डेन उपनतम् शत्रुम् यो राजा न नियच्छति स मृत्युम् उपगुह्य आस्ते गर्भम् अश्वतरी यथा

Analysis

Word Lemma Parse
दण्डेन दण्ड pos=n,g=m,c=3,n=s
उपनतम् उपनम् pos=va,g=m,c=2,n=s,f=part
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
नियच्छति नियम् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
उपगुह्य उपगुह् pos=vi
आस्ते आस् pos=v,p=3,n=s,l=lat
गर्भम् गर्भ pos=n,g=m,c=2,n=s
अश्वतरी अश्वतरी pos=n,g=f,c=1,n=s
यथा यथा pos=i