Original

देशं कालं समासाद्य विक्रमेत विचक्षणः ।देशकालाभ्यतीतो हि विक्रमो निष्फलो भवेत् ॥ २८ ॥

Segmented

देशम् कालम् समासाद्य विक्रमेत विचक्षणः देश-काल-अभ्यतीतः हि विक्रमो निष्फलो भवेत्

Analysis

Word Lemma Parse
देशम् देश pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
विक्रमेत विक्रम् pos=v,p=3,n=s,l=vidhilin
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
देश देश pos=n,comp=y
काल काल pos=n,comp=y
अभ्यतीतः अभ्यती pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
विक्रमो विक्रम pos=n,g=m,c=1,n=s
निष्फलो निष्फल pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin