Original

कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् ।अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत् ॥ २७ ॥

Segmented

कुर्यात् तृण-मयम् चापम् शयीत मृगशायिकाम् अन्धः स्याद् अन्ध-वेलायाम् बाधिर्यम् अपि संश्रयेत्

Analysis

Word Lemma Parse
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
तृण तृण pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
शयीत शी pos=v,p=3,n=s,l=vidhilin
मृगशायिकाम् मृगशायिका pos=n,g=f,c=2,n=s
अन्धः अन्ध pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अन्ध अन्ध pos=a,comp=y
वेलायाम् वेला pos=n,g=f,c=7,n=s
बाधिर्यम् बाधिर्य pos=n,g=n,c=2,n=s
अपि अपि pos=i
संश्रयेत् संश्रि pos=v,p=3,n=s,l=vidhilin