Original

नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु ।गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ २४ ॥

Segmented

न अस्य छिद्रम् परो विद्याद् विद्यात् छिद्रम् परस्य तु गूहेत् कूर्म इव अङ्गानि रक्षेद् विवरम् आत्मनः

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
छिद्रम् छिद्र pos=n,g=n,c=2,n=s
परो पर pos=n,g=m,c=1,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
छिद्रम् छिद्र pos=n,g=n,c=2,n=s
परस्य पर pos=n,g=m,c=6,n=s
तु तु pos=i
गूहेत् गुह् pos=v,p=3,n=s,l=vidhilin
कूर्म कूर्म pos=n,g=m,c=1,n=s
इव इव pos=i
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
रक्षेद् रक्ष् pos=v,p=3,n=s,l=vidhilin
विवरम् विवर pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s